Sunday, April 29, 2007

अक्षुण्णः अधिकारः

महाराष्ट्रे गाडगेमहाराजः नाम कश्चन महापुरूषः आसीत् । जीर्णानि वस्त्राणि, एकं कम्बलम् , एकं मृत्तिकापात्रं च एतावदेव तस्य धनम् आसीत् । सः निरक्ष्ररः । किन्तु अनेकलक्ष्यरुप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि केवलं दरिद्राणां कल्याणायव्ययीकरोति स्म । एकस्यापि रुप्यकस्य दुर्विनियोगः तेन न कृतः । अतः जनानां ह्र्दयेषु सः परमपूज्यः सञ्जातः । बाबासाहेब-अम्बेडकरः अपि दीनानां विषये नितरां प्रीतिमान् असीत् । केन्द्रीयाभिवृद्धिमण्डलस्य सदस्यः सः एकद शासकीयकार्यार्थं मुम्बईनगरम् आगतवान् । शासकीये अतिथिगृहे वासं कृतवान् च । गाडगेमहाराजोऽपि तस्मिन् समये प्रसंङवशात् मुम्बईनगरम् आगतवान् आसीत् । परन्तु अकस्मात् सः तत्र ज्वरग्रस्तः जातः । तस्य शिष्यःमहानन्दस्वामी तम् अनुक्त्वा एव अम्बेडकरेण मिलित्वा गुरोः परिस्थितिं वर्णितवान् । गाडगेमहाराजम् अम्बेडकरः पूर्वमपि जानाति स्म ।यद्दपि सः तदा दिल्लीं प्रति गन्तुं सिद्धः आसीत् तथापि अविलम्बं गाडगेमहाराजं मेलितुं गतवान् । गाडगेवर्यः तत्र आगतम् अम्बेडकरम् अकथयत् -"उच्चाधिकारिणः भवतः एकैकोऽपि क्षणः अमूल्यः । भवान् किमर्थम् अत्र आगतवान् ?" इति । तदा अम्बेडकरः विनयेन् उक्तवान् -"महोदय ! मम् अधिकारः क्ष्णभङुरः । श्वः किं भविष्यति इति कोऽपि न जानाति । परं भवतः अधिकारः सेवया, निःस्वार्थभावनया च अर्जितः । सः अक्षुष्णः। अतः अहमेव अत्र आगतःअस्मि । भवान् अन्येभ्यः स्वस्य निमित्तं किमपि न स्वीकरोति इत्यतः अहम् एतत् कम्बलद्वयम् एव आनीतवान् । कृपया स्वीकरोतु " इति। गाडगेवर्यः अपि पण्ढरापुरे स्थापितां चोखलामेठ्ठा-नाम धर्मशालां अम्बेडकरस्य सेवाकार्यार्थं समर्पयितुं इष्टवान् । एतां घटनां द्र्ष्टवा तत्र स्थिताः सर्वे मूकविस्मिताः अभवन् ।

परिणामे भयंकरः

कश्चन महारजः आसीत् सः कलारसिकः काव्यप्रियः च। कदाचित् मगधदेशात् कश्चन् कविः तस्य आस्थानम् आगतवान्। सः स्वस्य काव्यं श्रावयितुं महाराजस्य अनुमतिं प्रार्थितवान्। महराजः अनुमतिं दत्वान्। कविः काव्यं श्रावितवान्। वस्तुतः सः उत्तमः कविः। परन्तु तस्य एकः दुरभ्यासः आसीत्। कव्यश्रावणसमये पुनः पुनः सः करतलयोः कण्डूयनं करोति स्म। तदपि सः तावद्वारं करोति स्म यत् कव्यश्रोतारः तेन् जुगुप्साम् अनुभवेयुः। महाराजः तस्य कव्यम् श्रुत्वा एतं दुरभ्यासं च ज्ञात्वा तम् उक्तवान् -"भोः कविर्वय ! भवान् यदि चतुर्विंशतिघण्टाः यावत् निरन्तरं कव्यं श्रावयति तऱि अहं भवते पञ्चशतं ग्रमान् उपायनरूपेण ददामि। परन्तु काव्यवाचन समये भवता मध्ये कदापि कण्डूयनं न करणीयम्" इति। यद्यपि एतत् कष्टमिति जानाति स्म, तथापि कविः उपायनलोभेन अङीकृतवान्। काव्यवाचनम् आरब्धम्। बहवः सभासदः तत्र सम्मिलिताः आसन्। कविः अपि महता उत्साहेन एव कव्यं श्रावयन् आसीत्। परन्तु घण्टाभ्यन्तरे एव सः कण्डूयनं विना कव्यं श्रावयितुमेव शक्तः न जातः।अतः सः उपायेन वीररसपूर्णस्य काव्यस्य श्रावणव्याजेन हस्तसञ्चालनम् अधिकतया कुर्वन् करतलकण्डूयनं प्रारब्धवान् एव। परन्तु बुद्धिमान् महाराजः झटिति तत् ज्ञातवान्। सः कविं स्मारितवान् अपि। तदा कविः उक्तवान् -"महाराज ! क्षमां करोतु। अहम् कण्डूयनम् विना घण्टां यावत् अपि स्थातुं नैव शक्नोमि। अतः भवान् एवं करोतु। यदि अहम् एकवारम् कण्डूयनं करोमि, तऱि मह्यम् उपायनरूपेण दातव्येषु ग्रमेषु एकं ग्रामं न्यूनीकरोतु" इति। महाराजः तत् अङीकृतवान्। ततः कव्य- वाचनम् अनुवृत्तम्। परन्तु चतुर्विंशतिघण्टात्मकः कालः यदा समाप्तः तावता सः कविः तावद्वारं कण्डूयनं कृतवान् आसीत् यत् तेन् एकोपि ग्रामः उपायनरूपेण नैव प्राप्तः। वस्तुतः लौकिकविषयेषु आसक्तिः अपि तादृशी एव। सकृत् तत्र आसक्तिः जाता चेत् पुनः ततः मोक्षं प्राप्तुं अत्यन्तं कष्टं भवति। अतः सापि कण्डूतिः इव त्याज्या इति वदन्ति ज्ञानिनः। कण्डूतेः करणारम्भः परिणामे भयंकरः। तथा विषयभोगोऽपि जन्ममृत्युप्रदायकः।।

केतक्याः पतनम्

एकदा भगवतः विष्णोः ब्रह्मणः च मध्ये 'आवयोः कतरः श्रेष्टः?' इत्यस्मिन् विषये विवादः सञ्जातः। तदा भगवान शिवः ज्योतिरूपेण तत्र आविरभूत् तस्य्स् रूपस्य आदिः अन्त्यं वा न दृश्यते स्म। परं तत् सर्वत्र अपि व्याप्तम् आसीत्। अतः तादृश्यरूपस्य शिवस्य आदिः अन्त्यं वा अस्ति किम् इति संशयः भवति स्म्। ततः विष्णुः ब्रम्हा च निश्चयं कृतवन्तौ यत् 'यः शिवस्य एतादृशरूपस्य आदिम् अन्त्यं वा दृष्टुं शक्तः भवति सः एव श्रेष्ठः' इति। अतः उभौ अपि तत् दर्शनाय प्रस्थितौ। भगवान् विष्णुः सूकररूपेण गत्वा भूमौ शिवस्य पादौ अन्वेष्टुं प्रयत्नं कृतवान। परं सः महता प्रयत्नेन अपि तौ अन्वेष्टुं अशक्तः अभवत्। अन्ते च सः निरशः सन् प्रतिनवृत्तः। अत्रान्तरे चतुर्मुखः ब्रम्हा हंसरूपेण उपरि गत्वा शिवस्य शिरोभागम् अन्वेष्टुं प्रयत्नम् कृतवान्। किन्तु सः उपर्युपरि गत्वा अपि शिवस्य शिरः द्रष्टुम् असमर्थः जातः। सोऽपि निराशतया ततः प्रतिनिवर्तमानः आसीत्। तत् समये सः मार्गे केतकीं दृष्टवान्। सा भूमिं प्रति आगच्छ्न्तीं आसीत्। तया सह मिलित्वा ब्रम्हा एकां योजनां चन्तितवान् । ततः तौ मिलित्वा विष्णोः समीपम् आगतवन्तौ। ब्रम्हा विष्णुम् उक्त्वान् - "भगवन् मया तस्य ज्योतिरूपस्य आरम्भः दृष्टः। अत्र केतकी एव प्रमाणम् " इति। परन्तु विष्णुः तस्य वचने न विश्वसितवान्। सः केतकीमेव पृष्टवान् - "ब्रम्हा यत् उक्तवान् तत् सत्यम् किम्?" इति। तदा केतकी - "सत्यमेव.. " इति प्रत्यवदत्। केतक्याः असत्यवचनेन् शिवः कुपितः अभवत्। सः उग्रदृष्टया ताम् अपश्यत्। ततः तां शप्तवान् अपि यत् "इतः परम् मम् पूजायां तव उपयोगः न भविष्यति" इति। अतः एव तदा प्रभृति शिवस्य पूजार्थं केतकी नोपयुज्यते।